A 213-17 Apāmārjanastotra
Manuscript culture infobox
Filmed in: A 213/17
Title: Apāmārjanastotra
Dimensions: 24 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/341
Remarks:
Reel No. A 213/17
Title Apāmārjanastotra
Remarks assigned to the Viṣṇudharmottarapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devnagari
Material paper
State complete
Size 24.0 x 10.5 cm
Folios 7
Lines per Folio 8–10
Foliation figures in the lower margin of the verso
Date of Copying ŚS 1730
Place of Deposit NAK
Accession No. 2/341
Manuscript Features
Stamp: Candraśaṃśera
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
dālbhya uvāca ||
bhagavan prāṇinaḥ sarve viṣarogādy upadravaiḥ ||
duṣṭagrahopaghātaiś ca sarvakālam upadrutāḥ || 1 ||
ābhicārika kṛtyābhiḥ sparśarogaiś ca dāruṇaiḥ ||
sadā saṃpīḍyamānās te tiṣṭaṃti(!) munisattama || 2 ||
yena karma vipākena viṣarogādy upadravāḥ ||
saṃbhavaṃti nṛṇāṃ tan me yathāvad vaktum arhasi || 3 || (fol.1v1-3)
End
stotrarājam idaṃ nāmam apāmārjanakaṃ hareḥ ||
tasya tuṣyati govindo manasā ciṃtitaṃ labhet || 28 ||
koṭijanmakṛtaṃ pāpaṃ paṭhanād eva naśyati ||
gosahasraphalaṃ tasya paramaṃpadam āpnuyāyāt || 130 || (fol. 7v5-6)
Colophon
iti śrīviṣṇudharmottare dālbhyapulastya saṃvāde apāmārjanastotraṃ saṃpūrṇam || || khatyadibhūyutaśake māsyūrjjye bhaumavāsare || kṛṣṇapakṣe caturddaśyām alīkhad idaṃ tvaraṃ || || śrīḥ || (fol.7v7-8)
Microfilm Details
Reel No. A 213/17
Date of Filming 20-12-1971
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 25-06-2003
Bibliography