A 213-17 Apāmārjanastotra

Template:NR

Manuscript culture infobox

Filmed in: A 213/17
Title: Apāmārjanastotra
Dimensions: 24 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/341
Remarks:

Reel No. A 213/17

Title Apāmārjanastotra

Remarks assigned to the Viṣṇudharmottarapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 24.0 x 10.5 cm

Folios 7

Lines per Folio 8–10

Foliation figures in the lower margin of the verso

Date of Copying ŚS 1730

Place of Deposit NAK

Accession No. 2/341

Manuscript Features

Stamp: Candraśaṃśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

dālbhya uvāca ||
bhagavan prāṇinaḥ sarve viṣarogādy upadravaiḥ ||
duṣṭagrahopaghātaiś ca sarvakālam upadrutāḥ || 1 ||
ābhicārika kṛtyābhiḥ sparśarogaiś ca dāruṇaiḥ ||
sadā saṃpīḍyamānās te tiṣṭaṃti(!) munisattama || 2 ||
yena karma vipākena viṣarogādy upadravāḥ ||
saṃbhavaṃti nṛṇāṃ tan me yathāvad vaktum arhasi || 3 || (fol.1v1-3)

End

stotrarājam idaṃ nāmam apāmārjanakaṃ hareḥ ||
tasya tuṣyati govindo manasā ciṃtitaṃ labhet || 28 ||
koṭijanmakṛtaṃ pāpaṃ paṭhanād eva naśyati ||
gosahasraphalaṃ tasya paramaṃpadam āpnuyāyāt || 130 || (fol. 7v5-6)

Colophon

iti śrīviṣṇudharmottare dālbhyapulastya saṃvāde apāmārjanastotraṃ saṃpūrṇam || || khatyadibhūyutaśake māsyūrjjye bhaumavāsare || kṛṣṇapakṣe caturddaśyām alīkhad idaṃ tvaraṃ || || śrīḥ || (fol.7v7-8)

Microfilm Details

Reel No. A 213/17

Date of Filming 20-12-1971

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-06-2003

Bibliography